A 420-18 Muhūrtamārtaṇḍa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/18
Title: Muhūrtamārtaṇḍa
Dimensions: 26.3 x 11.2 cm x 101 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2778
Remarks:


Reel No. A 420-18 Inventory No. 44706

Title Muhūrttamārttaṇḍa, Muhūrttamārttaṇḍavallabhā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing folios are: 28–34, 51 and 82

Size 26.3 x 11.0 cm

Folios 92

Lines per Folio 5–9

Foliation figures in the upper left-hand margin under the abbreviation mu. ṭi. and in the lower right-hand margin under the word guru on the verso

Date of Copying ŚS 1493

Place of Deposit NAK

Accession No. 5/2778

Manuscript Features

Excerpts

«Beginning of the root text:»

siṃdūrollasitam ibheṃduvaktram ambāṃ

śrīviṣṇuṃ viyaticarān gurūn praṇamya ||

(2v4) bahvarthaṃ vividhamude (!) laghuṃ muhūrtta-

mārtaṇḍaṃ sugamam ahaṃ tanomi siddhyai || 1 || (fol. 2r4–2v4)

«Beginning of the commentary:»

❖ śrīgaṇeśāya namaḥ ||  ||

mārttaṇḍo vatu vācan naḥ padair jāḍyatamoharaḥ ||

vṛttabaddhatanuḥ sevyo bhīṣṭhado viśvalocanaḥ || 1 ||

kurve muhūrttamārttaṇḍaṭīkāṃ mārtaṇḍa(2)vallabhām ||

†iyam ākalyam etena divyād viprāsyaveśmasu† || 2 || (fol. 1v1–2)

«End of the root text:»

tryeṃkeṃdrapramite varṣe śālivāhanarājyataḥ ||

kṛtas tapasi mārttaṇḍo yama(jñaṃ) jayatūdgatam || 3 ||

pūrvavākyārtham ādāya graṃtho yaṃ racito laghuḥ || (fol. 101v3)

«End of the commentary:»

athaitadgraṃthāṃgīkaraṇārthaṃ budhaprā(4) rthanā (!) (būrveti) sugamaṃ

atrāsīnsāsamaṇau (!) ranāmanagare śrīkauśikasyānvaye

naṃto vājasaneyipūjyacaraṇe mādhyaṃdinīyāgrarṇīḥ ||

kṛṣṇas tattanayaḥ śrutismṛ(5)tividām agresaretyo haris

tatputraḥ śrutivit tadātmajavaro naṃtāgnihotrī guru (!) || ○ || (fol. 101v4–5)

«Sub-colophon of the commentary:»

iti śrīsvakṛtamuhūrttamārtaṇḍaṭīkāyāṃ mārttaṇḍavalla(5)bhāyāṃ gocaraprakaraṇaṃ samāptaṃ ||   || (fol. 98r4-5)

Microfilm Details

Reel No. A 420/18

Date of Filming 08-08-1972

Exposures 95

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 06-06-2006

Bibliography